top of page
Understanding Sanatana Dharma
Blog
Soundaryalahari
Meanings of the slokas of Soundaryalahari
Soundarya Lahari - 8
Soundarya Lahari - 8 सुधासिन्धोर्मध्ये सुरविटपिवाटीपरिवृते मणिद्वीपे नीपोपवनवति चिन्तामणिगृहे। शिवाकारे मञ्चे परमशिवपर्यङ्कनिलयाम् भजन्ति त्वां धन्याः कतिचन चिदानन्दलहरीम्॥ Sudhaasindhormadhye suravitapivaateeparivruthe manidweepe neepopavanavathi chintaamanigruhe | sivaakaaremanche paramasivaparyankanilayaam bhajanthi tvaam dhanyaah katichana chidaanandalahareem || सुधासिन्धोः Sudhaasindhoh of the Ocean of nectar (amrita) मध्ये Madhye in the middle सुरविटपि Suravitapi
2 min read
Soundarya Lahari - 7
क्वणत्काञ्चीदामा करिकलभकुम्भस्तननता परिक्षीणा मध्ये परिणतशरच्चन्द्रवदना। धनुर्बाणान् पाशं सृणिमपि दधाना करतलैः पुरस्तादास्तां नः पुरमथितुराहोपुरुषिका॥ क्वणत् making jingling sounds काञ्चीदामा having waist girdle करि elephant कलभ young कुम्भ kumbha- frontal globe स्तन breast नता bent परिक्षीणा slender मध्ये middle part परिणत well developed- full शरच्चन्द्र moon of sharad ritu (autumn) वदना face धनुः bow बाणान् arrows पाशं noose (rope) सृणिम् goad अपि also दधाना holding करतलैः
2 min read
Soundarya Lahari- 6
धनुः पौष्पं मौर्वी मधुकरमयी पञ्च विशिखाः वसन्तः सामन्तो मलयमरुदायोधनरथः। तथाप्येकः सर्वं हिमगिरिसुते कामपि कृपाम् अपाङ्गात्ते लब्ध्वा...
2 min read
Soundarya Lahari- 5
Haris thvaam aaraadhya pranathajana soubhaagya jananeem Puraa naaree bhoothva puraripum api kshobham anayath Smaropithvaam nathvaa...
2 min read
Soundarya Lahari- 4
Tvadanyah paanibhyaamabhayavarado daivata ganah Tvamekaa naivaasi prakatithavaraabheetyabhinayaa Bhayaattraatum daatum phalamapicha...
2 min read
Soundaryalahari-3
Avidyaanaam anthas thimira mihira dweepa nagaree Jadaanaam chaitanya sthabaka makaranda sruthi jharee Daridraanaam chintaamani...
2 min read
Soundaryalahari - 2
तनीयांसं पांसुं तव चरणपङ्केरुहभवम् विरिञ्चिः सन्ञ्चिन्वन् विरचयति लोकानविकलम् | वहत्येनं शौरिः कथमपि सहस्रेण शिरसाम् हरः संक्षुद्यैनं...
2 min read
Soundaryalahari - 1
शिवश्शक्त्यायुक्तो यदि भवति शक्तःप्रभवितुम् नचेदेवंदेवो नखलु कुशलः स्पन्दितुमपि। अतस्त्वामाराध्यां हरिहरविरिञ्च्यादिभिरपि प्रणन्तुं...
2 min read
bottom of page