top of page
YSYS

YS

Admin
More actions

Profile

Join date: Nov 24, 2022

Posts (12)

Oct 21, 20252 min
Soundarya Lahari - 8
Soundarya Lahari - 8 सुधासिन्धोर्मध्ये सुरविटपिवाटीपरिवृते मणिद्वीपे नीपोपवनवति चिन्तामणिगृहे। शिवाकारे मञ्चे परमशिवपर्यङ्कनिलयाम् भजन्ति त्वां धन्याः कतिचन चिदानन्दलहरीम्॥ Sudhaasindhormadhye suravitapivaateeparivruthe manidweepe neepopavanavathi chintaamanigruhe | sivaakaaremanche paramasivaparyankanilayaam bhajanthi tvaam dhanyaah katichana chidaanandalahareem || सुधासिन्धोः  Sudhaasindhoh of the Ocean of nectar (amrita) मध्ये    Madhye in the middle सुरविटपि    Suravitapi the trees of...

3
0
Oct 14, 20252 min
Soundarya Lahari - 7
क्वणत्काञ्चीदामा करिकलभकुम्भस्तननता परिक्षीणा मध्ये परिणतशरच्चन्द्रवदना। धनुर्बाणान् पाशं सृणिमपि दधाना करतलैः पुरस्तादास्तां नः पुरमथितुराहोपुरुषिका॥ क्वणत् making jingling sounds काञ्चीदामा having waist girdle करि elephant कलभ young कुम्भ kumbha- frontal globe स्तन breast नता bent परिक्षीणा slender मध्ये middle part परिणत well developed- full शरच्चन्द्र moon of sharad ritu (autumn) वदना face धनुः bow बाणान् arrows पाशं noose (rope) सृणिम् goad अपि also दधाना holding करतलैः with hands...

6
0
Oct 7, 20252 min
Soundarya Lahari- 6
धनुः पौष्पं मौर्वी मधुकरमयी पञ्च विशिखाः वसन्तः सामन्तो मलयमरुदायोधनरथः। तथाप्येकः सर्वं हिमगिरिसुते कामपि कृपाम् अपाङ्गात्ते लब्ध्वा...

10
0
bottom of page